Declension table of ?rākṣasālayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rākṣasālayaḥ | rākṣasālayau | rākṣasālayāḥ |
Vocative | rākṣasālaya | rākṣasālayau | rākṣasālayāḥ |
Accusative | rākṣasālayam | rākṣasālayau | rākṣasālayān |
Instrumental | rākṣasālayena | rākṣasālayābhyām | rākṣasālayaiḥ rākṣasālayebhiḥ |
Dative | rākṣasālayāya | rākṣasālayābhyām | rākṣasālayebhyaḥ |
Ablative | rākṣasālayāt | rākṣasālayābhyām | rākṣasālayebhyaḥ |
Genitive | rākṣasālayasya | rākṣasālayayoḥ | rākṣasālayānām |
Locative | rākṣasālaye | rākṣasālayayoḥ | rākṣasālayeṣu |