Declension table of ?rājabhṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rājabhṛṅgaḥ | rājabhṛṅgau | rājabhṛṅgāḥ |
Vocative | rājabhṛṅga | rājabhṛṅgau | rājabhṛṅgāḥ |
Accusative | rājabhṛṅgam | rājabhṛṅgau | rājabhṛṅgān |
Instrumental | rājabhṛṅgeṇa | rājabhṛṅgābhyām | rājabhṛṅgaiḥ rājabhṛṅgebhiḥ |
Dative | rājabhṛṅgāya | rājabhṛṅgābhyām | rājabhṛṅgebhyaḥ |
Ablative | rājabhṛṅgāt | rājabhṛṅgābhyām | rājabhṛṅgebhyaḥ |
Genitive | rājabhṛṅgasya | rājabhṛṅgayoḥ | rājabhṛṅgāṇām |
Locative | rājabhṛṅge | rājabhṛṅgayoḥ | rājabhṛṅgeṣu |