Declension table of ?rāgaṣāḍavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāgaṣāḍavaḥ | rāgaṣāḍavau | rāgaṣāḍavāḥ |
Vocative | rāgaṣāḍava | rāgaṣāḍavau | rāgaṣāḍavāḥ |
Accusative | rāgaṣāḍavam | rāgaṣāḍavau | rāgaṣāḍavān |
Instrumental | rāgaṣāḍavena | rāgaṣāḍavābhyām | rāgaṣāḍavaiḥ rāgaṣāḍavebhiḥ |
Dative | rāgaṣāḍavāya | rāgaṣāḍavābhyām | rāgaṣāḍavebhyaḥ |
Ablative | rāgaṣāḍavāt | rāgaṣāḍavābhyām | rāgaṣāḍavebhyaḥ |
Genitive | rāgaṣāḍavasya | rāgaṣāḍavayoḥ | rāgaṣāḍavānām |
Locative | rāgaṣāḍave | rāgaṣāḍavayoḥ | rāgaṣāḍaveṣu |