Declension table of ?rādhānurādhīya

Deva

MasculineSingularDualPlural
Nominativerādhānurādhīyaḥ rādhānurādhīyau rādhānurādhīyāḥ
Vocativerādhānurādhīya rādhānurādhīyau rādhānurādhīyāḥ
Accusativerādhānurādhīyam rādhānurādhīyau rādhānurādhīyān
Instrumentalrādhānurādhīyena rādhānurādhīyābhyām rādhānurādhīyaiḥ rādhānurādhīyebhiḥ
Dativerādhānurādhīyāya rādhānurādhīyābhyām rādhānurādhīyebhyaḥ
Ablativerādhānurādhīyāt rādhānurādhīyābhyām rādhānurādhīyebhyaḥ
Genitiverādhānurādhīyasya rādhānurādhīyayoḥ rādhānurādhīyānām
Locativerādhānurādhīye rādhānurādhīyayoḥ rādhānurādhīyeṣu

Compound rādhānurādhīya -

Adverb -rādhānurādhīyam -rādhānurādhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria