Declension table of ?rāṣṭrabhedinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | rāṣṭrabhedī | rāṣṭrabhedinau | rāṣṭrabhedinaḥ |
Vocative | rāṣṭrabhedin | rāṣṭrabhedinau | rāṣṭrabhedinaḥ |
Accusative | rāṣṭrabhedinam | rāṣṭrabhedinau | rāṣṭrabhedinaḥ |
Instrumental | rāṣṭrabhedinā | rāṣṭrabhedibhyām | rāṣṭrabhedibhiḥ |
Dative | rāṣṭrabhedine | rāṣṭrabhedibhyām | rāṣṭrabhedibhyaḥ |
Ablative | rāṣṭrabhedinaḥ | rāṣṭrabhedibhyām | rāṣṭrabhedibhyaḥ |
Genitive | rāṣṭrabhedinaḥ | rāṣṭrabhedinoḥ | rāṣṭrabhedinām |
Locative | rāṣṭrabhedini | rāṣṭrabhedinoḥ | rāṣṭrabhediṣu |