Declension table of ?pūtapāpmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūtapāpmā | pūtapāpmānau | pūtapāpmānaḥ |
Vocative | pūtapāpman | pūtapāpmānau | pūtapāpmānaḥ |
Accusative | pūtapāpmānam | pūtapāpmānau | pūtapāpmanaḥ |
Instrumental | pūtapāpmanā | pūtapāpmabhyām | pūtapāpmabhiḥ |
Dative | pūtapāpmane | pūtapāpmabhyām | pūtapāpmabhyaḥ |
Ablative | pūtapāpmanaḥ | pūtapāpmabhyām | pūtapāpmabhyaḥ |
Genitive | pūtapāpmanaḥ | pūtapāpmanoḥ | pūtapāpmanām |
Locative | pūtapāpmani | pūtapāpmanoḥ | pūtapāpmasu |