Declension table of ?pūrvotthāyinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvotthāyī | pūrvotthāyinau | pūrvotthāyinaḥ |
Vocative | pūrvotthāyin | pūrvotthāyinau | pūrvotthāyinaḥ |
Accusative | pūrvotthāyinam | pūrvotthāyinau | pūrvotthāyinaḥ |
Instrumental | pūrvotthāyinā | pūrvotthāyibhyām | pūrvotthāyibhiḥ |
Dative | pūrvotthāyine | pūrvotthāyibhyām | pūrvotthāyibhyaḥ |
Ablative | pūrvotthāyinaḥ | pūrvotthāyibhyām | pūrvotthāyibhyaḥ |
Genitive | pūrvotthāyinaḥ | pūrvotthāyinoḥ | pūrvotthāyinām |
Locative | pūrvotthāyini | pūrvotthāyinoḥ | pūrvotthāyiṣu |