Declension table of ?pūrvabhāvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvabhāvī | pūrvabhāviṇau | pūrvabhāviṇaḥ |
Vocative | pūrvabhāvin | pūrvabhāviṇau | pūrvabhāviṇaḥ |
Accusative | pūrvabhāviṇam | pūrvabhāviṇau | pūrvabhāviṇaḥ |
Instrumental | pūrvabhāviṇā | pūrvabhāvibhyām | pūrvabhāvibhiḥ |
Dative | pūrvabhāviṇe | pūrvabhāvibhyām | pūrvabhāvibhyaḥ |
Ablative | pūrvabhāviṇaḥ | pūrvabhāvibhyām | pūrvabhāvibhyaḥ |
Genitive | pūrvabhāviṇaḥ | pūrvabhāviṇoḥ | pūrvabhāviṇām |
Locative | pūrvabhāviṇi | pūrvabhāviṇoḥ | pūrvabhāviṣu |