Declension table of ?pūrvabādhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvabādhaḥ | pūrvabādhau | pūrvabādhāḥ |
Vocative | pūrvabādha | pūrvabādhau | pūrvabādhāḥ |
Accusative | pūrvabādham | pūrvabādhau | pūrvabādhān |
Instrumental | pūrvabādhena | pūrvabādhābhyām | pūrvabādhaiḥ pūrvabādhebhiḥ |
Dative | pūrvabādhāya | pūrvabādhābhyām | pūrvabādhebhyaḥ |
Ablative | pūrvabādhāt | pūrvabādhābhyām | pūrvabādhebhyaḥ |
Genitive | pūrvabādhasya | pūrvabādhayoḥ | pūrvabādhānām |
Locative | pūrvabādhe | pūrvabādhayoḥ | pūrvabādheṣu |