Declension table of ?pūrvāparībhāvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvāparībhāvaḥ | pūrvāparībhāvau | pūrvāparībhāvāḥ |
Vocative | pūrvāparībhāva | pūrvāparībhāvau | pūrvāparībhāvāḥ |
Accusative | pūrvāparībhāvam | pūrvāparībhāvau | pūrvāparībhāvān |
Instrumental | pūrvāparībhāveṇa | pūrvāparībhāvābhyām | pūrvāparībhāvaiḥ pūrvāparībhāvebhiḥ |
Dative | pūrvāparībhāvāya | pūrvāparībhāvābhyām | pūrvāparībhāvebhyaḥ |
Ablative | pūrvāparībhāvāt | pūrvāparībhāvābhyām | pūrvāparībhāvebhyaḥ |
Genitive | pūrvāparībhāvasya | pūrvāparībhāvayoḥ | pūrvāparībhāvāṇām |
Locative | pūrvāparībhāve | pūrvāparībhāvayoḥ | pūrvāparībhāveṣu |