Declension table of ?pūrvābhiṣekaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvābhiṣekaḥ | pūrvābhiṣekau | pūrvābhiṣekāḥ |
Vocative | pūrvābhiṣeka | pūrvābhiṣekau | pūrvābhiṣekāḥ |
Accusative | pūrvābhiṣekam | pūrvābhiṣekau | pūrvābhiṣekān |
Instrumental | pūrvābhiṣekeṇa | pūrvābhiṣekābhyām | pūrvābhiṣekaiḥ pūrvābhiṣekebhiḥ |
Dative | pūrvābhiṣekāya | pūrvābhiṣekābhyām | pūrvābhiṣekebhyaḥ |
Ablative | pūrvābhiṣekāt | pūrvābhiṣekābhyām | pūrvābhiṣekebhyaḥ |
Genitive | pūrvābhiṣekasya | pūrvābhiṣekayoḥ | pūrvābhiṣekāṇām |
Locative | pūrvābhiṣeke | pūrvābhiṣekayoḥ | pūrvābhiṣekeṣu |