Declension table of ?pūrṇotsaṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇotsaṅgaḥ | pūrṇotsaṅgau | pūrṇotsaṅgāḥ |
Vocative | pūrṇotsaṅga | pūrṇotsaṅgau | pūrṇotsaṅgāḥ |
Accusative | pūrṇotsaṅgam | pūrṇotsaṅgau | pūrṇotsaṅgān |
Instrumental | pūrṇotsaṅgena | pūrṇotsaṅgābhyām | pūrṇotsaṅgaiḥ pūrṇotsaṅgebhiḥ |
Dative | pūrṇotsaṅgāya | pūrṇotsaṅgābhyām | pūrṇotsaṅgebhyaḥ |
Ablative | pūrṇotsaṅgāt | pūrṇotsaṅgābhyām | pūrṇotsaṅgebhyaḥ |
Genitive | pūrṇotsaṅgasya | pūrṇotsaṅgayoḥ | pūrṇotsaṅgānām |
Locative | pūrṇotsaṅge | pūrṇotsaṅgayoḥ | pūrṇotsaṅgeṣu |