Declension table of ?pūjyapūjāvyatikramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūjyapūjāvyatikramaḥ | pūjyapūjāvyatikramau | pūjyapūjāvyatikramāḥ |
Vocative | pūjyapūjāvyatikrama | pūjyapūjāvyatikramau | pūjyapūjāvyatikramāḥ |
Accusative | pūjyapūjāvyatikramam | pūjyapūjāvyatikramau | pūjyapūjāvyatikramān |
Instrumental | pūjyapūjāvyatikrameṇa | pūjyapūjāvyatikramābhyām | pūjyapūjāvyatikramaiḥ pūjyapūjāvyatikramebhiḥ |
Dative | pūjyapūjāvyatikramāya | pūjyapūjāvyatikramābhyām | pūjyapūjāvyatikramebhyaḥ |
Ablative | pūjyapūjāvyatikramāt | pūjyapūjāvyatikramābhyām | pūjyapūjāvyatikramebhyaḥ |
Genitive | pūjyapūjāvyatikramasya | pūjyapūjāvyatikramayoḥ | pūjyapūjāvyatikramāṇām |
Locative | pūjyapūjāvyatikrame | pūjyapūjāvyatikramayoḥ | pūjyapūjāvyatikrameṣu |