Declension table of ?puruṣarūpakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣarūpakaḥ | puruṣarūpakau | puruṣarūpakāḥ |
Vocative | puruṣarūpaka | puruṣarūpakau | puruṣarūpakāḥ |
Accusative | puruṣarūpakam | puruṣarūpakau | puruṣarūpakān |
Instrumental | puruṣarūpakeṇa | puruṣarūpakābhyām | puruṣarūpakaiḥ puruṣarūpakebhiḥ |
Dative | puruṣarūpakāya | puruṣarūpakābhyām | puruṣarūpakebhyaḥ |
Ablative | puruṣarūpakāt | puruṣarūpakābhyām | puruṣarūpakebhyaḥ |
Genitive | puruṣarūpakasya | puruṣarūpakayoḥ | puruṣarūpakāṇām |
Locative | puruṣarūpake | puruṣarūpakayoḥ | puruṣarūpakeṣu |