Declension table of ?puruṣakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣakaḥ | puruṣakau | puruṣakāḥ |
Vocative | puruṣaka | puruṣakau | puruṣakāḥ |
Accusative | puruṣakam | puruṣakau | puruṣakān |
Instrumental | puruṣakeṇa | puruṣakābhyām | puruṣakaiḥ puruṣakebhiḥ |
Dative | puruṣakāya | puruṣakābhyām | puruṣakebhyaḥ |
Ablative | puruṣakāt | puruṣakābhyām | puruṣakebhyaḥ |
Genitive | puruṣakasya | puruṣakayoḥ | puruṣakāṇām |
Locative | puruṣake | puruṣakayoḥ | puruṣakeṣu |