Declension table of ?puruṣagandhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣagandhiḥ | puruṣagandhī | puruṣagandhayaḥ |
Vocative | puruṣagandhe | puruṣagandhī | puruṣagandhayaḥ |
Accusative | puruṣagandhim | puruṣagandhī | puruṣagandhīn |
Instrumental | puruṣagandhinā | puruṣagandhibhyām | puruṣagandhibhiḥ |
Dative | puruṣagandhaye | puruṣagandhibhyām | puruṣagandhibhyaḥ |
Ablative | puruṣagandheḥ | puruṣagandhibhyām | puruṣagandhibhyaḥ |
Genitive | puruṣagandheḥ | puruṣagandhyoḥ | puruṣagandhīnām |
Locative | puruṣagandhau | puruṣagandhyoḥ | puruṣagandhiṣu |