Declension table of ?puruṣadviṣDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣadviṭ | puruṣadviṣau | puruṣadviṣaḥ |
Vocative | puruṣadviṭ | puruṣadviṣau | puruṣadviṣaḥ |
Accusative | puruṣadviṣam | puruṣadviṣau | puruṣadviṣaḥ |
Instrumental | puruṣadviṣā | puruṣadviḍbhyām | puruṣadviḍbhiḥ |
Dative | puruṣadviṣe | puruṣadviḍbhyām | puruṣadviḍbhyaḥ |
Ablative | puruṣadviṣaḥ | puruṣadviḍbhyām | puruṣadviḍbhyaḥ |
Genitive | puruṣadviṣaḥ | puruṣadviṣoḥ | puruṣadviṣām |
Locative | puruṣadviṣi | puruṣadviṣoḥ | puruṣadviṭsu |