Declension table of ?puruṣadattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣadattaḥ | puruṣadattau | puruṣadattāḥ |
Vocative | puruṣadatta | puruṣadattau | puruṣadattāḥ |
Accusative | puruṣadattam | puruṣadattau | puruṣadattān |
Instrumental | puruṣadattena | puruṣadattābhyām | puruṣadattaiḥ puruṣadattebhiḥ |
Dative | puruṣadattāya | puruṣadattābhyām | puruṣadattebhyaḥ |
Ablative | puruṣadattāt | puruṣadattābhyām | puruṣadattebhyaḥ |
Genitive | puruṣadattasya | puruṣadattayoḥ | puruṣadattānām |
Locative | puruṣadatte | puruṣadattayoḥ | puruṣadatteṣu |