Declension table of ?puruṣāyataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣāyataḥ | puruṣāyatau | puruṣāyatāḥ |
Vocative | puruṣāyata | puruṣāyatau | puruṣāyatāḥ |
Accusative | puruṣāyatam | puruṣāyatau | puruṣāyatān |
Instrumental | puruṣāyatena | puruṣāyatābhyām | puruṣāyataiḥ puruṣāyatebhiḥ |
Dative | puruṣāyatāya | puruṣāyatābhyām | puruṣāyatebhyaḥ |
Ablative | puruṣāyatāt | puruṣāyatābhyām | puruṣāyatebhyaḥ |
Genitive | puruṣāyatasya | puruṣāyatayoḥ | puruṣāyatānām |
Locative | puruṣāyate | puruṣāyatayoḥ | puruṣāyateṣu |