Declension table of ?puruṣāyaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣāyaṇaḥ | puruṣāyaṇau | puruṣāyaṇāḥ |
Vocative | puruṣāyaṇa | puruṣāyaṇau | puruṣāyaṇāḥ |
Accusative | puruṣāyaṇam | puruṣāyaṇau | puruṣāyaṇān |
Instrumental | puruṣāyaṇena | puruṣāyaṇābhyām | puruṣāyaṇaiḥ puruṣāyaṇebhiḥ |
Dative | puruṣāyaṇāya | puruṣāyaṇābhyām | puruṣāyaṇebhyaḥ |
Ablative | puruṣāyaṇāt | puruṣāyaṇābhyām | puruṣāyaṇebhyaḥ |
Genitive | puruṣāyaṇasya | puruṣāyaṇayoḥ | puruṣāyaṇānām |
Locative | puruṣāyaṇe | puruṣāyaṇayoḥ | puruṣāyaṇeṣu |