Declension table of ?puruṣādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣādaḥ | puruṣādau | puruṣādāḥ |
Vocative | puruṣāda | puruṣādau | puruṣādāḥ |
Accusative | puruṣādam | puruṣādau | puruṣādān |
Instrumental | puruṣādena | puruṣādābhyām | puruṣādaiḥ puruṣādebhiḥ |
Dative | puruṣādāya | puruṣādābhyām | puruṣādebhyaḥ |
Ablative | puruṣādāt | puruṣādābhyām | puruṣādebhyaḥ |
Genitive | puruṣādasya | puruṣādayoḥ | puruṣādānām |
Locative | puruṣāde | puruṣādayoḥ | puruṣādeṣu |