Declension table of ?puruṣāṃsakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puruṣāṃsakaḥ | puruṣāṃsakau | puruṣāṃsakāḥ |
Vocative | puruṣāṃsaka | puruṣāṃsakau | puruṣāṃsakāḥ |
Accusative | puruṣāṃsakam | puruṣāṃsakau | puruṣāṃsakān |
Instrumental | puruṣāṃsakena | puruṣāṃsakābhyām | puruṣāṃsakaiḥ puruṣāṃsakebhiḥ |
Dative | puruṣāṃsakāya | puruṣāṃsakābhyām | puruṣāṃsakebhyaḥ |
Ablative | puruṣāṃsakāt | puruṣāṃsakābhyām | puruṣāṃsakebhyaḥ |
Genitive | puruṣāṃsakasya | puruṣāṃsakayoḥ | puruṣāṃsakānām |
Locative | puruṣāṃsake | puruṣāṃsakayoḥ | puruṣāṃsakeṣu |