Declension table of ?purīṣyavāhana

Deva

MasculineSingularDualPlural
Nominativepurīṣyavāhanaḥ purīṣyavāhanau purīṣyavāhanāḥ
Vocativepurīṣyavāhana purīṣyavāhanau purīṣyavāhanāḥ
Accusativepurīṣyavāhanam purīṣyavāhanau purīṣyavāhanān
Instrumentalpurīṣyavāhanena purīṣyavāhanābhyām purīṣyavāhanaiḥ purīṣyavāhanebhiḥ
Dativepurīṣyavāhanāya purīṣyavāhanābhyām purīṣyavāhanebhyaḥ
Ablativepurīṣyavāhanāt purīṣyavāhanābhyām purīṣyavāhanebhyaḥ
Genitivepurīṣyavāhanasya purīṣyavāhanayoḥ purīṣyavāhanānām
Locativepurīṣyavāhane purīṣyavāhanayoḥ purīṣyavāhaneṣu

Compound purīṣyavāhana -

Adverb -purīṣyavāhanam -purīṣyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria