Declension table of ?purīṣavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | purīṣavān | purīṣavantau | purīṣavantaḥ |
Vocative | purīṣavan | purīṣavantau | purīṣavantaḥ |
Accusative | purīṣavantam | purīṣavantau | purīṣavataḥ |
Instrumental | purīṣavatā | purīṣavadbhyām | purīṣavadbhiḥ |
Dative | purīṣavate | purīṣavadbhyām | purīṣavadbhyaḥ |
Ablative | purīṣavataḥ | purīṣavadbhyām | purīṣavadbhyaḥ |
Genitive | purīṣavataḥ | purīṣavatoḥ | purīṣavatām |
Locative | purīṣavati | purīṣavatoḥ | purīṣavatsu |