Declension table of ?purīṣavāhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | purīṣavāhanaḥ | purīṣavāhanau | purīṣavāhanāḥ |
Vocative | purīṣavāhana | purīṣavāhanau | purīṣavāhanāḥ |
Accusative | purīṣavāhanam | purīṣavāhanau | purīṣavāhanān |
Instrumental | purīṣavāhanena | purīṣavāhanābhyām | purīṣavāhanaiḥ purīṣavāhanebhiḥ |
Dative | purīṣavāhanāya | purīṣavāhanābhyām | purīṣavāhanebhyaḥ |
Ablative | purīṣavāhanāt | purīṣavāhanābhyām | purīṣavāhanebhyaḥ |
Genitive | purīṣavāhanasya | purīṣavāhanayoḥ | purīṣavāhanānām |
Locative | purīṣavāhane | purīṣavāhanayoḥ | purīṣavāhaneṣu |