Declension table of ?purīṣasaṅgrahaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | purīṣasaṅgrahaṇīyaḥ | purīṣasaṅgrahaṇīyau | purīṣasaṅgrahaṇīyāḥ |
Vocative | purīṣasaṅgrahaṇīya | purīṣasaṅgrahaṇīyau | purīṣasaṅgrahaṇīyāḥ |
Accusative | purīṣasaṅgrahaṇīyam | purīṣasaṅgrahaṇīyau | purīṣasaṅgrahaṇīyān |
Instrumental | purīṣasaṅgrahaṇīyena | purīṣasaṅgrahaṇīyābhyām | purīṣasaṅgrahaṇīyaiḥ purīṣasaṅgrahaṇīyebhiḥ |
Dative | purīṣasaṅgrahaṇīyāya | purīṣasaṅgrahaṇīyābhyām | purīṣasaṅgrahaṇīyebhyaḥ |
Ablative | purīṣasaṅgrahaṇīyāt | purīṣasaṅgrahaṇīyābhyām | purīṣasaṅgrahaṇīyebhyaḥ |
Genitive | purīṣasaṅgrahaṇīyasya | purīṣasaṅgrahaṇīyayoḥ | purīṣasaṅgrahaṇīyānām |
Locative | purīṣasaṅgrahaṇīye | purīṣasaṅgrahaṇīyayoḥ | purīṣasaṅgrahaṇīyeṣu |