Declension table of ?purīṣamūtrapratighātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | purīṣamūtrapratighātaḥ | purīṣamūtrapratighātau | purīṣamūtrapratighātāḥ |
Vocative | purīṣamūtrapratighāta | purīṣamūtrapratighātau | purīṣamūtrapratighātāḥ |
Accusative | purīṣamūtrapratighātam | purīṣamūtrapratighātau | purīṣamūtrapratighātān |
Instrumental | purīṣamūtrapratighātena | purīṣamūtrapratighātābhyām | purīṣamūtrapratighātaiḥ purīṣamūtrapratighātebhiḥ |
Dative | purīṣamūtrapratighātāya | purīṣamūtrapratighātābhyām | purīṣamūtrapratighātebhyaḥ |
Ablative | purīṣamūtrapratighātāt | purīṣamūtrapratighātābhyām | purīṣamūtrapratighātebhyaḥ |
Genitive | purīṣamūtrapratighātasya | purīṣamūtrapratighātayoḥ | purīṣamūtrapratighātānām |
Locative | purīṣamūtrapratighāte | purīṣamūtrapratighātayoḥ | purīṣamūtrapratighāteṣu |