Declension table of ?punaruktabhuktaviṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | punaruktabhuktaviṣayaḥ | punaruktabhuktaviṣayau | punaruktabhuktaviṣayāḥ |
Vocative | punaruktabhuktaviṣaya | punaruktabhuktaviṣayau | punaruktabhuktaviṣayāḥ |
Accusative | punaruktabhuktaviṣayam | punaruktabhuktaviṣayau | punaruktabhuktaviṣayān |
Instrumental | punaruktabhuktaviṣayeṇa | punaruktabhuktaviṣayābhyām | punaruktabhuktaviṣayaiḥ punaruktabhuktaviṣayebhiḥ |
Dative | punaruktabhuktaviṣayāya | punaruktabhuktaviṣayābhyām | punaruktabhuktaviṣayebhyaḥ |
Ablative | punaruktabhuktaviṣayāt | punaruktabhuktaviṣayābhyām | punaruktabhuktaviṣayebhyaḥ |
Genitive | punaruktabhuktaviṣayasya | punaruktabhuktaviṣayayoḥ | punaruktabhuktaviṣayāṇām |
Locative | punaruktabhuktaviṣaye | punaruktabhuktaviṣayayoḥ | punaruktabhuktaviṣayeṣu |