Declension table of ?pulinadvīpaśobhitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pulinadvīpaśobhitaḥ | pulinadvīpaśobhitau | pulinadvīpaśobhitāḥ |
Vocative | pulinadvīpaśobhita | pulinadvīpaśobhitau | pulinadvīpaśobhitāḥ |
Accusative | pulinadvīpaśobhitam | pulinadvīpaśobhitau | pulinadvīpaśobhitān |
Instrumental | pulinadvīpaśobhitena | pulinadvīpaśobhitābhyām | pulinadvīpaśobhitaiḥ pulinadvīpaśobhitebhiḥ |
Dative | pulinadvīpaśobhitāya | pulinadvīpaśobhitābhyām | pulinadvīpaśobhitebhyaḥ |
Ablative | pulinadvīpaśobhitāt | pulinadvīpaśobhitābhyām | pulinadvīpaśobhitebhyaḥ |
Genitive | pulinadvīpaśobhitasya | pulinadvīpaśobhitayoḥ | pulinadvīpaśobhitānām |
Locative | pulinadvīpaśobhite | pulinadvīpaśobhitayoḥ | pulinadvīpaśobhiteṣu |