Declension table of ?pulakāṅkitasarvāṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pulakāṅkitasarvāṅgaḥ | pulakāṅkitasarvāṅgau | pulakāṅkitasarvāṅgāḥ |
Vocative | pulakāṅkitasarvāṅga | pulakāṅkitasarvāṅgau | pulakāṅkitasarvāṅgāḥ |
Accusative | pulakāṅkitasarvāṅgam | pulakāṅkitasarvāṅgau | pulakāṅkitasarvāṅgān |
Instrumental | pulakāṅkitasarvāṅgeṇa | pulakāṅkitasarvāṅgābhyām | pulakāṅkitasarvāṅgaiḥ pulakāṅkitasarvāṅgebhiḥ |
Dative | pulakāṅkitasarvāṅgāya | pulakāṅkitasarvāṅgābhyām | pulakāṅkitasarvāṅgebhyaḥ |
Ablative | pulakāṅkitasarvāṅgāt | pulakāṅkitasarvāṅgābhyām | pulakāṅkitasarvāṅgebhyaḥ |
Genitive | pulakāṅkitasarvāṅgasya | pulakāṅkitasarvāṅgayoḥ | pulakāṅkitasarvāṅgāṇām |
Locative | pulakāṅkitasarvāṅge | pulakāṅkitasarvāṅgayoḥ | pulakāṅkitasarvāṅgeṣu |