Declension table of ?puṣpopajīvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpopajīvī | puṣpopajīvinau | puṣpopajīvinaḥ |
Vocative | puṣpopajīvin | puṣpopajīvinau | puṣpopajīvinaḥ |
Accusative | puṣpopajīvinam | puṣpopajīvinau | puṣpopajīvinaḥ |
Instrumental | puṣpopajīvinā | puṣpopajīvibhyām | puṣpopajīvibhiḥ |
Dative | puṣpopajīvine | puṣpopajīvibhyām | puṣpopajīvibhyaḥ |
Ablative | puṣpopajīvinaḥ | puṣpopajīvibhyām | puṣpopajīvibhyaḥ |
Genitive | puṣpopajīvinaḥ | puṣpopajīvinoḥ | puṣpopajīvinām |
Locative | puṣpopajīvini | puṣpopajīvinoḥ | puṣpopajīviṣu |