Declension table of ?puṣpasvedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpasvedaḥ | puṣpasvedau | puṣpasvedāḥ |
Vocative | puṣpasveda | puṣpasvedau | puṣpasvedāḥ |
Accusative | puṣpasvedam | puṣpasvedau | puṣpasvedān |
Instrumental | puṣpasvedena | puṣpasvedābhyām | puṣpasvedaiḥ puṣpasvedebhiḥ |
Dative | puṣpasvedāya | puṣpasvedābhyām | puṣpasvedebhyaḥ |
Ablative | puṣpasvedāt | puṣpasvedābhyām | puṣpasvedebhyaḥ |
Genitive | puṣpasvedasya | puṣpasvedayoḥ | puṣpasvedānām |
Locative | puṣpasvede | puṣpasvedayoḥ | puṣpasvedeṣu |