Declension table of ?puṣpasāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpasāyakaḥ | puṣpasāyakau | puṣpasāyakāḥ |
Vocative | puṣpasāyaka | puṣpasāyakau | puṣpasāyakāḥ |
Accusative | puṣpasāyakam | puṣpasāyakau | puṣpasāyakān |
Instrumental | puṣpasāyakena | puṣpasāyakābhyām | puṣpasāyakaiḥ puṣpasāyakebhiḥ |
Dative | puṣpasāyakāya | puṣpasāyakābhyām | puṣpasāyakebhyaḥ |
Ablative | puṣpasāyakāt | puṣpasāyakābhyām | puṣpasāyakebhyaḥ |
Genitive | puṣpasāyakasya | puṣpasāyakayoḥ | puṣpasāyakānām |
Locative | puṣpasāyake | puṣpasāyakayoḥ | puṣpasāyakeṣu |