Declension table of ?puṣparāgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣparāgaḥ | puṣparāgau | puṣparāgāḥ |
Vocative | puṣparāga | puṣparāgau | puṣparāgāḥ |
Accusative | puṣparāgam | puṣparāgau | puṣparāgān |
Instrumental | puṣparāgeṇa | puṣparāgābhyām | puṣparāgaiḥ puṣparāgebhiḥ |
Dative | puṣparāgāya | puṣparāgābhyām | puṣparāgebhyaḥ |
Ablative | puṣparāgāt | puṣparāgābhyām | puṣparāgebhyaḥ |
Genitive | puṣparāgasya | puṣparāgayoḥ | puṣparāgāṇām |
Locative | puṣparāge | puṣparāgayoḥ | puṣparāgeṣu |