Declension table of ?puṣpaphalavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpaphalavān | puṣpaphalavantau | puṣpaphalavantaḥ |
Vocative | puṣpaphalavan | puṣpaphalavantau | puṣpaphalavantaḥ |
Accusative | puṣpaphalavantam | puṣpaphalavantau | puṣpaphalavataḥ |
Instrumental | puṣpaphalavatā | puṣpaphalavadbhyām | puṣpaphalavadbhiḥ |
Dative | puṣpaphalavate | puṣpaphalavadbhyām | puṣpaphalavadbhyaḥ |
Ablative | puṣpaphalavataḥ | puṣpaphalavadbhyām | puṣpaphalavadbhyaḥ |
Genitive | puṣpaphalavataḥ | puṣpaphalavatoḥ | puṣpaphalavatām |
Locative | puṣpaphalavati | puṣpaphalavatoḥ | puṣpaphalavatsu |