Declension table of ?puṣpakālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpakālaḥ | puṣpakālau | puṣpakālāḥ |
Vocative | puṣpakāla | puṣpakālau | puṣpakālāḥ |
Accusative | puṣpakālam | puṣpakālau | puṣpakālān |
Instrumental | puṣpakālena | puṣpakālābhyām | puṣpakālaiḥ puṣpakālebhiḥ |
Dative | puṣpakālāya | puṣpakālābhyām | puṣpakālebhyaḥ |
Ablative | puṣpakālāt | puṣpakālābhyām | puṣpakālebhyaḥ |
Genitive | puṣpakālasya | puṣpakālayoḥ | puṣpakālānām |
Locative | puṣpakāle | puṣpakālayoḥ | puṣpakāleṣu |