Declension table of ?puṣpadhanvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpadhanvā | puṣpadhanvānau | puṣpadhanvānaḥ |
Vocative | puṣpadhanvan | puṣpadhanvānau | puṣpadhanvānaḥ |
Accusative | puṣpadhanvānam | puṣpadhanvānau | puṣpadhanvanaḥ |
Instrumental | puṣpadhanvanā | puṣpadhanvabhyām | puṣpadhanvabhiḥ |
Dative | puṣpadhanvane | puṣpadhanvabhyām | puṣpadhanvabhyaḥ |
Ablative | puṣpadhanvanaḥ | puṣpadhanvabhyām | puṣpadhanvabhyaḥ |
Genitive | puṣpadhanvanaḥ | puṣpadhanvanoḥ | puṣpadhanvanām |
Locative | puṣpadhanvani | puṣpadhanvanoḥ | puṣpadhanvasu |