Declension table of ?puṣpadantavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpadantavān | puṣpadantavantau | puṣpadantavantaḥ |
Vocative | puṣpadantavan | puṣpadantavantau | puṣpadantavantaḥ |
Accusative | puṣpadantavantam | puṣpadantavantau | puṣpadantavataḥ |
Instrumental | puṣpadantavatā | puṣpadantavadbhyām | puṣpadantavadbhiḥ |
Dative | puṣpadantavate | puṣpadantavadbhyām | puṣpadantavadbhyaḥ |
Ablative | puṣpadantavataḥ | puṣpadantavadbhyām | puṣpadantavadbhyaḥ |
Genitive | puṣpadantavataḥ | puṣpadantavatoḥ | puṣpadantavatām |
Locative | puṣpadantavati | puṣpadantavatoḥ | puṣpadantavatsu |