Declension table of ?puṣpacūlaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpacūlaḥ | puṣpacūlau | puṣpacūlāḥ |
Vocative | puṣpacūla | puṣpacūlau | puṣpacūlāḥ |
Accusative | puṣpacūlam | puṣpacūlau | puṣpacūlān |
Instrumental | puṣpacūlena | puṣpacūlābhyām | puṣpacūlaiḥ puṣpacūlebhiḥ |
Dative | puṣpacūlāya | puṣpacūlābhyām | puṣpacūlebhyaḥ |
Ablative | puṣpacūlāt | puṣpacūlābhyām | puṣpacūlebhyaḥ |
Genitive | puṣpacūlasya | puṣpacūlayoḥ | puṣpacūlānām |
Locative | puṣpacūle | puṣpacūlayoḥ | puṣpacūleṣu |