Declension table of ?puṣpabhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpabhavaḥ | puṣpabhavau | puṣpabhavāḥ |
Vocative | puṣpabhava | puṣpabhavau | puṣpabhavāḥ |
Accusative | puṣpabhavam | puṣpabhavau | puṣpabhavān |
Instrumental | puṣpabhaveṇa | puṣpabhavābhyām | puṣpabhavaiḥ puṣpabhavebhiḥ |
Dative | puṣpabhavāya | puṣpabhavābhyām | puṣpabhavebhyaḥ |
Ablative | puṣpabhavāt | puṣpabhavābhyām | puṣpabhavebhyaḥ |
Genitive | puṣpabhavasya | puṣpabhavayoḥ | puṣpabhavāṇām |
Locative | puṣpabhave | puṣpabhavayoḥ | puṣpabhaveṣu |