Declension table of ?puṣpāvacayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpāvacayaḥ | puṣpāvacayau | puṣpāvacayāḥ |
Vocative | puṣpāvacaya | puṣpāvacayau | puṣpāvacayāḥ |
Accusative | puṣpāvacayam | puṣpāvacayau | puṣpāvacayān |
Instrumental | puṣpāvacayena | puṣpāvacayābhyām | puṣpāvacayaiḥ puṣpāvacayebhiḥ |
Dative | puṣpāvacayāya | puṣpāvacayābhyām | puṣpāvacayebhyaḥ |
Ablative | puṣpāvacayāt | puṣpāvacayābhyām | puṣpāvacayebhyaḥ |
Genitive | puṣpāvacayasya | puṣpāvacayayoḥ | puṣpāvacayānām |
Locative | puṣpāvacaye | puṣpāvacayayoḥ | puṣpāvacayeṣu |