Declension table of ?puṣpāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpāntaḥ | puṣpāntau | puṣpāntāḥ |
Vocative | puṣpānta | puṣpāntau | puṣpāntāḥ |
Accusative | puṣpāntam | puṣpāntau | puṣpāntān |
Instrumental | puṣpāntena | puṣpāntābhyām | puṣpāntaiḥ puṣpāntebhiḥ |
Dative | puṣpāntāya | puṣpāntābhyām | puṣpāntebhyaḥ |
Ablative | puṣpāntāt | puṣpāntābhyām | puṣpāntebhyaḥ |
Genitive | puṣpāntasya | puṣpāntayoḥ | puṣpāntānām |
Locative | puṣpānte | puṣpāntayoḥ | puṣpānteṣu |