Declension table of ?puṣpākaradevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpākaradevaḥ | puṣpākaradevau | puṣpākaradevāḥ |
Vocative | puṣpākaradeva | puṣpākaradevau | puṣpākaradevāḥ |
Accusative | puṣpākaradevam | puṣpākaradevau | puṣpākaradevān |
Instrumental | puṣpākaradevena | puṣpākaradevābhyām | puṣpākaradevaiḥ puṣpākaradevebhiḥ |
Dative | puṣpākaradevāya | puṣpākaradevābhyām | puṣpākaradevebhyaḥ |
Ablative | puṣpākaradevāt | puṣpākaradevābhyām | puṣpākaradevebhyaḥ |
Genitive | puṣpākaradevasya | puṣpākaradevayoḥ | puṣpākaradevānām |
Locative | puṣpākaradeve | puṣpākaradevayoḥ | puṣpākaradeveṣu |