Declension table of ?puṇyaphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyaphalaḥ | puṇyaphalau | puṇyaphalāḥ |
Vocative | puṇyaphala | puṇyaphalau | puṇyaphalāḥ |
Accusative | puṇyaphalam | puṇyaphalau | puṇyaphalān |
Instrumental | puṇyaphalena | puṇyaphalābhyām | puṇyaphalaiḥ puṇyaphalebhiḥ |
Dative | puṇyaphalāya | puṇyaphalābhyām | puṇyaphalebhyaḥ |
Ablative | puṇyaphalāt | puṇyaphalābhyām | puṇyaphalebhyaḥ |
Genitive | puṇyaphalasya | puṇyaphalayoḥ | puṇyaphalānām |
Locative | puṇyaphale | puṇyaphalayoḥ | puṇyaphaleṣu |