Declension table of ?puṇyamaheśākhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyamaheśākhyaḥ | puṇyamaheśākhyau | puṇyamaheśākhyāḥ |
Vocative | puṇyamaheśākhya | puṇyamaheśākhyau | puṇyamaheśākhyāḥ |
Accusative | puṇyamaheśākhyam | puṇyamaheśākhyau | puṇyamaheśākhyān |
Instrumental | puṇyamaheśākhyena | puṇyamaheśākhyābhyām | puṇyamaheśākhyaiḥ puṇyamaheśākhyebhiḥ |
Dative | puṇyamaheśākhyāya | puṇyamaheśākhyābhyām | puṇyamaheśākhyebhyaḥ |
Ablative | puṇyamaheśākhyāt | puṇyamaheśākhyābhyām | puṇyamaheśākhyebhyaḥ |
Genitive | puṇyamaheśākhyasya | puṇyamaheśākhyayoḥ | puṇyamaheśākhyānām |
Locative | puṇyamaheśākhye | puṇyamaheśākhyayoḥ | puṇyamaheśākhyeṣu |