Declension table of ?puṇyagandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyagandhaḥ | puṇyagandhau | puṇyagandhāḥ |
Vocative | puṇyagandha | puṇyagandhau | puṇyagandhāḥ |
Accusative | puṇyagandham | puṇyagandhau | puṇyagandhān |
Instrumental | puṇyagandhena | puṇyagandhābhyām | puṇyagandhaiḥ puṇyagandhebhiḥ |
Dative | puṇyagandhāya | puṇyagandhābhyām | puṇyagandhebhyaḥ |
Ablative | puṇyagandhāt | puṇyagandhābhyām | puṇyagandhebhyaḥ |
Genitive | puṇyagandhasya | puṇyagandhayoḥ | puṇyagandhānām |
Locative | puṇyagandhe | puṇyagandhayoḥ | puṇyagandheṣu |