Declension table of ?puṇyabharitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyabharitaḥ | puṇyabharitau | puṇyabharitāḥ |
Vocative | puṇyabharita | puṇyabharitau | puṇyabharitāḥ |
Accusative | puṇyabharitam | puṇyabharitau | puṇyabharitān |
Instrumental | puṇyabharitena | puṇyabharitābhyām | puṇyabharitaiḥ puṇyabharitebhiḥ |
Dative | puṇyabharitāya | puṇyabharitābhyām | puṇyabharitebhyaḥ |
Ablative | puṇyabharitāt | puṇyabharitābhyām | puṇyabharitebhyaḥ |
Genitive | puṇyabharitasya | puṇyabharitayoḥ | puṇyabharitānām |
Locative | puṇyabharite | puṇyabharitayoḥ | puṇyabhariteṣu |