Declension table of ?puṇyāhaśabdaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṇyāhaśabdaḥ | puṇyāhaśabdau | puṇyāhaśabdāḥ |
Vocative | puṇyāhaśabda | puṇyāhaśabdau | puṇyāhaśabdāḥ |
Accusative | puṇyāhaśabdam | puṇyāhaśabdau | puṇyāhaśabdān |
Instrumental | puṇyāhaśabdena | puṇyāhaśabdābhyām | puṇyāhaśabdaiḥ puṇyāhaśabdebhiḥ |
Dative | puṇyāhaśabdāya | puṇyāhaśabdābhyām | puṇyāhaśabdebhyaḥ |
Ablative | puṇyāhaśabdāt | puṇyāhaśabdābhyām | puṇyāhaśabdebhyaḥ |
Genitive | puṇyāhaśabdasya | puṇyāhaśabdayoḥ | puṇyāhaśabdānām |
Locative | puṇyāhaśabde | puṇyāhaśabdayoḥ | puṇyāhaśabdeṣu |