Declension table of ?puṃviṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṃviṣayaḥ | puṃviṣayau | puṃviṣayāḥ |
Vocative | puṃviṣaya | puṃviṣayau | puṃviṣayāḥ |
Accusative | puṃviṣayam | puṃviṣayau | puṃviṣayān |
Instrumental | puṃviṣayeṇa | puṃviṣayābhyām | puṃviṣayaiḥ puṃviṣayebhiḥ |
Dative | puṃviṣayāya | puṃviṣayābhyām | puṃviṣayebhyaḥ |
Ablative | puṃviṣayāt | puṃviṣayābhyām | puṃviṣayebhyaḥ |
Genitive | puṃviṣayasya | puṃviṣayayoḥ | puṃviṣayāṇām |
Locative | puṃviṣaye | puṃviṣayayoḥ | puṃviṣayeṣu |