Declension table of ?protthitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | protthitaḥ | protthitau | protthitāḥ |
Vocative | protthita | protthitau | protthitāḥ |
Accusative | protthitam | protthitau | protthitān |
Instrumental | protthitena | protthitābhyām | protthitaiḥ protthitebhiḥ |
Dative | protthitāya | protthitābhyām | protthitebhyaḥ |
Ablative | protthitāt | protthitābhyām | protthitebhyaḥ |
Genitive | protthitasya | protthitayoḥ | protthitānām |
Locative | protthite | protthitayoḥ | protthiteṣu |